The Sanskrit Reader Companion

Show Summary of Solutions

Input: kṛṣṇaścakramabibhararjunaḥ gāṇḍīvam duryodhanabhīmasenau gadāmabibhṛtāmanye sarve yodhāḥ sādhāraṇam dhanurābibharuḥ

Sentence: कृष्णश्चक्रमबिभरर्जुनः गाण्डीवम् दुर्योधनभीमसेनौ गदामबिभृतामन्ये सर्वे योधाः साधारणम् धनुराबिभरुः
कृष्णः चक्रम् अबिभः अर्जुनः गाण्डीवम् दुर्योधन भीमसेनौ गदाम् अबिभृताम् अन्ये सर्वे योधाः साधारणम् धनुः आबिभरुः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria